Stavan
Stavan
Mahaveer Ashtakram

महावीराष्टक-स्तोत्रम् | Mahaveer Ashtakram

Stotra

Play Now

Lyrics of Mahaveer Ashtakram by Stavan.co

यदीये चैतन्ये मुकुर इव भावाश्चिदचितः

समं भान्ति ध्रौव्य व्यय-जनि-लसन्तोऽन्तरहिताः।

जगत्साक्षी मार्ग-प्रकटन परो भानुरिव यो

महावीर-स्वामी नयन-पथ-गामी भवतु में॥


अताम्रं यच्चक्षुः कमल-युगलं स्पन्द-रहितं

जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि।

स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


नमन्नाकेंद्राली-मुकुट-मणि-भा जाल जटिलं

लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्।भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि

महावीर स्वामी नयन-पथ-गामी भवतु मे॥


यदर्च्चा-भावेन प्रमुदित-मना दर्दुर इह

क्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः।

लभन्ते सद्भक्ताः शिव-सुख-समाजं किमुतदा

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो

विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः।

अजन्मापि श्रीमान् विगत-भव-रागोद्भुत-गतिर्

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


यदीया वाग्गंगा विविध-नय-कल्लोल-विमला

बृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति।

इदानीमप्येषा बुध-जन-मरालै परिचिता

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभटः

कुमारावस्थायामपि निज-बलाद्येन विजितः

स्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिनः

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


महामोहातक-प्रशमन-पराकस्मिक-भिषक्

निरापेक्षो बंधु र्विदित-महिमा मंगलकरः।

शरण्यः साधूनां भव-भयभृतामुत्तमगुणो

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥


महावीराष्टकं स्तोत्रं भक्त्या भागेन्दु ना कतम्।

यः यठेच्छ्रणुयाच्चापि स याति परमां गतिम्॥

© Rajshri Soul

Listen to Mahaveer Ashtakram now!

Over 10k people are enjoying background music and other features offered by Stavan. Try them now!

Similar Songs
No suggestions available
Central Circle

Jain Choghadiya Today - शुभ समय देखें

जानें हर दिन के शुभ-अशुभ मुहूर्त और चोगड़िया के आधार पर सही समय का चुनाव करें। धार्मिक कार्य, यात्रा, और महत्वपूर्ण निर्णयों के लिए जानें कौनसा समय सबसे अनुकूल है।